Declension table of ?vardhayiṣyat

Deva

MasculineSingularDualPlural
Nominativevardhayiṣyan vardhayiṣyantau vardhayiṣyantaḥ
Vocativevardhayiṣyan vardhayiṣyantau vardhayiṣyantaḥ
Accusativevardhayiṣyantam vardhayiṣyantau vardhayiṣyataḥ
Instrumentalvardhayiṣyatā vardhayiṣyadbhyām vardhayiṣyadbhiḥ
Dativevardhayiṣyate vardhayiṣyadbhyām vardhayiṣyadbhyaḥ
Ablativevardhayiṣyataḥ vardhayiṣyadbhyām vardhayiṣyadbhyaḥ
Genitivevardhayiṣyataḥ vardhayiṣyatoḥ vardhayiṣyatām
Locativevardhayiṣyati vardhayiṣyatoḥ vardhayiṣyatsu

Compound vardhayiṣyat -

Adverb -vardhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria