Declension table of ?vardhayat

Deva

NeuterSingularDualPlural
Nominativevardhayat vardhayantī vardhayatī vardhayanti
Vocativevardhayat vardhayantī vardhayatī vardhayanti
Accusativevardhayat vardhayantī vardhayatī vardhayanti
Instrumentalvardhayatā vardhayadbhyām vardhayadbhiḥ
Dativevardhayate vardhayadbhyām vardhayadbhyaḥ
Ablativevardhayataḥ vardhayadbhyām vardhayadbhyaḥ
Genitivevardhayataḥ vardhayatoḥ vardhayatām
Locativevardhayati vardhayatoḥ vardhayatsu

Adverb -vardhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria