Conjugation tables of ?tvañc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttvañcāmi tvañcāvaḥ tvañcāmaḥ
Secondtvañcasi tvañcathaḥ tvañcatha
Thirdtvañcati tvañcataḥ tvañcanti


MiddleSingularDualPlural
Firsttvañce tvañcāvahe tvañcāmahe
Secondtvañcase tvañcethe tvañcadhve
Thirdtvañcate tvañcete tvañcante


PassiveSingularDualPlural
Firsttvacye tvacyāvahe tvacyāmahe
Secondtvacyase tvacyethe tvacyadhve
Thirdtvacyate tvacyete tvacyante


Imperfect

ActiveSingularDualPlural
Firstatvañcam atvañcāva atvañcāma
Secondatvañcaḥ atvañcatam atvañcata
Thirdatvañcat atvañcatām atvañcan


MiddleSingularDualPlural
Firstatvañce atvañcāvahi atvañcāmahi
Secondatvañcathāḥ atvañcethām atvañcadhvam
Thirdatvañcata atvañcetām atvañcanta


PassiveSingularDualPlural
Firstatvacye atvacyāvahi atvacyāmahi
Secondatvacyathāḥ atvacyethām atvacyadhvam
Thirdatvacyata atvacyetām atvacyanta


Optative

ActiveSingularDualPlural
Firsttvañceyam tvañceva tvañcema
Secondtvañceḥ tvañcetam tvañceta
Thirdtvañcet tvañcetām tvañceyuḥ


MiddleSingularDualPlural
Firsttvañceya tvañcevahi tvañcemahi
Secondtvañcethāḥ tvañceyāthām tvañcedhvam
Thirdtvañceta tvañceyātām tvañceran


PassiveSingularDualPlural
Firsttvacyeya tvacyevahi tvacyemahi
Secondtvacyethāḥ tvacyeyāthām tvacyedhvam
Thirdtvacyeta tvacyeyātām tvacyeran


Imperative

ActiveSingularDualPlural
Firsttvañcāni tvañcāva tvañcāma
Secondtvañca tvañcatam tvañcata
Thirdtvañcatu tvañcatām tvañcantu


MiddleSingularDualPlural
Firsttvañcai tvañcāvahai tvañcāmahai
Secondtvañcasva tvañcethām tvañcadhvam
Thirdtvañcatām tvañcetām tvañcantām


PassiveSingularDualPlural
Firsttvacyai tvacyāvahai tvacyāmahai
Secondtvacyasva tvacyethām tvacyadhvam
Thirdtvacyatām tvacyetām tvacyantām


Future

ActiveSingularDualPlural
Firsttvañciṣyāmi tvañciṣyāvaḥ tvañciṣyāmaḥ
Secondtvañciṣyasi tvañciṣyathaḥ tvañciṣyatha
Thirdtvañciṣyati tvañciṣyataḥ tvañciṣyanti


MiddleSingularDualPlural
Firsttvañciṣye tvañciṣyāvahe tvañciṣyāmahe
Secondtvañciṣyase tvañciṣyethe tvañciṣyadhve
Thirdtvañciṣyate tvañciṣyete tvañciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttvañcitāsmi tvañcitāsvaḥ tvañcitāsmaḥ
Secondtvañcitāsi tvañcitāsthaḥ tvañcitāstha
Thirdtvañcitā tvañcitārau tvañcitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatvañca tatvañciva tatvañcima
Secondtatvañcitha tatvañcathuḥ tatvañca
Thirdtatvañca tatvañcatuḥ tatvañcuḥ


MiddleSingularDualPlural
Firsttatvañce tatvañcivahe tatvañcimahe
Secondtatvañciṣe tatvañcāthe tatvañcidhve
Thirdtatvañce tatvañcāte tatvañcire


Benedictive

ActiveSingularDualPlural
Firsttvacyāsam tvacyāsva tvacyāsma
Secondtvacyāḥ tvacyāstam tvacyāsta
Thirdtvacyāt tvacyāstām tvacyāsuḥ

Participles

Past Passive Participle
tvañcita m. n. tvañcitā f.

Past Active Participle
tvañcitavat m. n. tvañcitavatī f.

Present Active Participle
tvañcat m. n. tvañcantī f.

Present Middle Participle
tvañcamāna m. n. tvañcamānā f.

Present Passive Participle
tvacyamāna m. n. tvacyamānā f.

Future Active Participle
tvañciṣyat m. n. tvañciṣyantī f.

Future Middle Participle
tvañciṣyamāṇa m. n. tvañciṣyamāṇā f.

Future Passive Participle
tvañcitavya m. n. tvañcitavyā f.

Future Passive Participle
tvaṅkya m. n. tvaṅkyā f.

Future Passive Participle
tvañcanīya m. n. tvañcanīyā f.

Perfect Active Participle
tatvañcvas m. n. tatvañcuṣī f.

Perfect Middle Participle
tatvañcāna m. n. tatvañcānā f.

Indeclinable forms

Infinitive
tvañcitum

Absolutive
tvañcitvā

Absolutive
-tvacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria