Declension table of ?tvañciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetvañciṣyamāṇā tvañciṣyamāṇe tvañciṣyamāṇāḥ
Vocativetvañciṣyamāṇe tvañciṣyamāṇe tvañciṣyamāṇāḥ
Accusativetvañciṣyamāṇām tvañciṣyamāṇe tvañciṣyamāṇāḥ
Instrumentaltvañciṣyamāṇayā tvañciṣyamāṇābhyām tvañciṣyamāṇābhiḥ
Dativetvañciṣyamāṇāyai tvañciṣyamāṇābhyām tvañciṣyamāṇābhyaḥ
Ablativetvañciṣyamāṇāyāḥ tvañciṣyamāṇābhyām tvañciṣyamāṇābhyaḥ
Genitivetvañciṣyamāṇāyāḥ tvañciṣyamāṇayoḥ tvañciṣyamāṇānām
Locativetvañciṣyamāṇāyām tvañciṣyamāṇayoḥ tvañciṣyamāṇāsu

Adverb -tvañciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria