Declension table of ?tatvañcuṣī

Deva

FeminineSingularDualPlural
Nominativetatvañcuṣī tatvañcuṣyau tatvañcuṣyaḥ
Vocativetatvañcuṣi tatvañcuṣyau tatvañcuṣyaḥ
Accusativetatvañcuṣīm tatvañcuṣyau tatvañcuṣīḥ
Instrumentaltatvañcuṣyā tatvañcuṣībhyām tatvañcuṣībhiḥ
Dativetatvañcuṣyai tatvañcuṣībhyām tatvañcuṣībhyaḥ
Ablativetatvañcuṣyāḥ tatvañcuṣībhyām tatvañcuṣībhyaḥ
Genitivetatvañcuṣyāḥ tatvañcuṣyoḥ tatvañcuṣīṇām
Locativetatvañcuṣyām tatvañcuṣyoḥ tatvañcuṣīṣu

Compound tatvañcuṣi - tatvañcuṣī -

Adverb -tatvañcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria