Declension table of ?tvañcitavya

Deva

MasculineSingularDualPlural
Nominativetvañcitavyaḥ tvañcitavyau tvañcitavyāḥ
Vocativetvañcitavya tvañcitavyau tvañcitavyāḥ
Accusativetvañcitavyam tvañcitavyau tvañcitavyān
Instrumentaltvañcitavyena tvañcitavyābhyām tvañcitavyaiḥ tvañcitavyebhiḥ
Dativetvañcitavyāya tvañcitavyābhyām tvañcitavyebhyaḥ
Ablativetvañcitavyāt tvañcitavyābhyām tvañcitavyebhyaḥ
Genitivetvañcitavyasya tvañcitavyayoḥ tvañcitavyānām
Locativetvañcitavye tvañcitavyayoḥ tvañcitavyeṣu

Compound tvañcitavya -

Adverb -tvañcitavyam -tvañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria