Declension table of ?tatvañcāna

Deva

MasculineSingularDualPlural
Nominativetatvañcānaḥ tatvañcānau tatvañcānāḥ
Vocativetatvañcāna tatvañcānau tatvañcānāḥ
Accusativetatvañcānam tatvañcānau tatvañcānān
Instrumentaltatvañcānena tatvañcānābhyām tatvañcānaiḥ tatvañcānebhiḥ
Dativetatvañcānāya tatvañcānābhyām tatvañcānebhyaḥ
Ablativetatvañcānāt tatvañcānābhyām tatvañcānebhyaḥ
Genitivetatvañcānasya tatvañcānayoḥ tatvañcānānām
Locativetatvañcāne tatvañcānayoḥ tatvañcāneṣu

Compound tatvañcāna -

Adverb -tatvañcānam -tatvañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria