Declension table of ?tatvañcāna

Deva

NeuterSingularDualPlural
Nominativetatvañcānam tatvañcāne tatvañcānāni
Vocativetatvañcāna tatvañcāne tatvañcānāni
Accusativetatvañcānam tatvañcāne tatvañcānāni
Instrumentaltatvañcānena tatvañcānābhyām tatvañcānaiḥ
Dativetatvañcānāya tatvañcānābhyām tatvañcānebhyaḥ
Ablativetatvañcānāt tatvañcānābhyām tatvañcānebhyaḥ
Genitivetatvañcānasya tatvañcānayoḥ tatvañcānānām
Locativetatvañcāne tatvañcānayoḥ tatvañcāneṣu

Compound tatvañcāna -

Adverb -tatvañcānam -tatvañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria