Declension table of ?tvañciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetvañciṣyamāṇam tvañciṣyamāṇe tvañciṣyamāṇāni
Vocativetvañciṣyamāṇa tvañciṣyamāṇe tvañciṣyamāṇāni
Accusativetvañciṣyamāṇam tvañciṣyamāṇe tvañciṣyamāṇāni
Instrumentaltvañciṣyamāṇena tvañciṣyamāṇābhyām tvañciṣyamāṇaiḥ
Dativetvañciṣyamāṇāya tvañciṣyamāṇābhyām tvañciṣyamāṇebhyaḥ
Ablativetvañciṣyamāṇāt tvañciṣyamāṇābhyām tvañciṣyamāṇebhyaḥ
Genitivetvañciṣyamāṇasya tvañciṣyamāṇayoḥ tvañciṣyamāṇānām
Locativetvañciṣyamāṇe tvañciṣyamāṇayoḥ tvañciṣyamāṇeṣu

Compound tvañciṣyamāṇa -

Adverb -tvañciṣyamāṇam -tvañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria