Declension table of ?tvañcita

Deva

NeuterSingularDualPlural
Nominativetvañcitam tvañcite tvañcitāni
Vocativetvañcita tvañcite tvañcitāni
Accusativetvañcitam tvañcite tvañcitāni
Instrumentaltvañcitena tvañcitābhyām tvañcitaiḥ
Dativetvañcitāya tvañcitābhyām tvañcitebhyaḥ
Ablativetvañcitāt tvañcitābhyām tvañcitebhyaḥ
Genitivetvañcitasya tvañcitayoḥ tvañcitānām
Locativetvañcite tvañcitayoḥ tvañciteṣu

Compound tvañcita -

Adverb -tvañcitam -tvañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria