Declension table of ?tvañcitavat

Deva

NeuterSingularDualPlural
Nominativetvañcitavat tvañcitavantī tvañcitavatī tvañcitavanti
Vocativetvañcitavat tvañcitavantī tvañcitavatī tvañcitavanti
Accusativetvañcitavat tvañcitavantī tvañcitavatī tvañcitavanti
Instrumentaltvañcitavatā tvañcitavadbhyām tvañcitavadbhiḥ
Dativetvañcitavate tvañcitavadbhyām tvañcitavadbhyaḥ
Ablativetvañcitavataḥ tvañcitavadbhyām tvañcitavadbhyaḥ
Genitivetvañcitavataḥ tvañcitavatoḥ tvañcitavatām
Locativetvañcitavati tvañcitavatoḥ tvañcitavatsu

Adverb -tvañcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria