Declension table of ?tvañcat

Deva

NeuterSingularDualPlural
Nominativetvañcat tvañcantī tvañcatī tvañcanti
Vocativetvañcat tvañcantī tvañcatī tvañcanti
Accusativetvañcat tvañcantī tvañcatī tvañcanti
Instrumentaltvañcatā tvañcadbhyām tvañcadbhiḥ
Dativetvañcate tvañcadbhyām tvañcadbhyaḥ
Ablativetvañcataḥ tvañcadbhyām tvañcadbhyaḥ
Genitivetvañcataḥ tvañcatoḥ tvañcatām
Locativetvañcati tvañcatoḥ tvañcatsu

Adverb -tvañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria