Declension table of ?tvañcitavatī

Deva

FeminineSingularDualPlural
Nominativetvañcitavatī tvañcitavatyau tvañcitavatyaḥ
Vocativetvañcitavati tvañcitavatyau tvañcitavatyaḥ
Accusativetvañcitavatīm tvañcitavatyau tvañcitavatīḥ
Instrumentaltvañcitavatyā tvañcitavatībhyām tvañcitavatībhiḥ
Dativetvañcitavatyai tvañcitavatībhyām tvañcitavatībhyaḥ
Ablativetvañcitavatyāḥ tvañcitavatībhyām tvañcitavatībhyaḥ
Genitivetvañcitavatyāḥ tvañcitavatyoḥ tvañcitavatīnām
Locativetvañcitavatyām tvañcitavatyoḥ tvañcitavatīṣu

Compound tvañcitavati - tvañcitavatī -

Adverb -tvañcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria