Declension table of ?tvañcitavat

Deva

MasculineSingularDualPlural
Nominativetvañcitavān tvañcitavantau tvañcitavantaḥ
Vocativetvañcitavan tvañcitavantau tvañcitavantaḥ
Accusativetvañcitavantam tvañcitavantau tvañcitavataḥ
Instrumentaltvañcitavatā tvañcitavadbhyām tvañcitavadbhiḥ
Dativetvañcitavate tvañcitavadbhyām tvañcitavadbhyaḥ
Ablativetvañcitavataḥ tvañcitavadbhyām tvañcitavadbhyaḥ
Genitivetvañcitavataḥ tvañcitavatoḥ tvañcitavatām
Locativetvañcitavati tvañcitavatoḥ tvañcitavatsu

Compound tvañcitavat -

Adverb -tvañcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria