Declension table of ?tatvañcvas

Deva

MasculineSingularDualPlural
Nominativetatvañcvān tatvañcvāṃsau tatvañcvāṃsaḥ
Vocativetatvañcvan tatvañcvāṃsau tatvañcvāṃsaḥ
Accusativetatvañcvāṃsam tatvañcvāṃsau tatvañcuṣaḥ
Instrumentaltatvañcuṣā tatvañcvadbhyām tatvañcvadbhiḥ
Dativetatvañcuṣe tatvañcvadbhyām tatvañcvadbhyaḥ
Ablativetatvañcuṣaḥ tatvañcvadbhyām tatvañcvadbhyaḥ
Genitivetatvañcuṣaḥ tatvañcuṣoḥ tatvañcuṣām
Locativetatvañcuṣi tatvañcuṣoḥ tatvañcvatsu

Compound tatvañcvat -

Adverb -tatvañcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria