Declension table of ?tvañciṣyat

Deva

MasculineSingularDualPlural
Nominativetvañciṣyan tvañciṣyantau tvañciṣyantaḥ
Vocativetvañciṣyan tvañciṣyantau tvañciṣyantaḥ
Accusativetvañciṣyantam tvañciṣyantau tvañciṣyataḥ
Instrumentaltvañciṣyatā tvañciṣyadbhyām tvañciṣyadbhiḥ
Dativetvañciṣyate tvañciṣyadbhyām tvañciṣyadbhyaḥ
Ablativetvañciṣyataḥ tvañciṣyadbhyām tvañciṣyadbhyaḥ
Genitivetvañciṣyataḥ tvañciṣyatoḥ tvañciṣyatām
Locativetvañciṣyati tvañciṣyatoḥ tvañciṣyatsu

Compound tvañciṣyat -

Adverb -tvañciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria