Conjugation tables of ?stabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststabhāmi stabhāvaḥ stabhāmaḥ
Secondstabhasi stabhathaḥ stabhatha
Thirdstabhati stabhataḥ stabhanti


MiddleSingularDualPlural
Firststabhe stabhāvahe stabhāmahe
Secondstabhase stabhethe stabhadhve
Thirdstabhate stabhete stabhante


PassiveSingularDualPlural
Firststabhye stabhyāvahe stabhyāmahe
Secondstabhyase stabhyethe stabhyadhve
Thirdstabhyate stabhyete stabhyante


Imperfect

ActiveSingularDualPlural
Firstastabham astabhāva astabhāma
Secondastabhaḥ astabhatam astabhata
Thirdastabhat astabhatām astabhan


MiddleSingularDualPlural
Firstastabhe astabhāvahi astabhāmahi
Secondastabhathāḥ astabhethām astabhadhvam
Thirdastabhata astabhetām astabhanta


PassiveSingularDualPlural
Firstastabhye astabhyāvahi astabhyāmahi
Secondastabhyathāḥ astabhyethām astabhyadhvam
Thirdastabhyata astabhyetām astabhyanta


Optative

ActiveSingularDualPlural
Firststabheyam stabheva stabhema
Secondstabheḥ stabhetam stabheta
Thirdstabhet stabhetām stabheyuḥ


MiddleSingularDualPlural
Firststabheya stabhevahi stabhemahi
Secondstabhethāḥ stabheyāthām stabhedhvam
Thirdstabheta stabheyātām stabheran


PassiveSingularDualPlural
Firststabhyeya stabhyevahi stabhyemahi
Secondstabhyethāḥ stabhyeyāthām stabhyedhvam
Thirdstabhyeta stabhyeyātām stabhyeran


Imperative

ActiveSingularDualPlural
Firststabhāni stabhāva stabhāma
Secondstabha stabhatam stabhata
Thirdstabhatu stabhatām stabhantu


MiddleSingularDualPlural
Firststabhai stabhāvahai stabhāmahai
Secondstabhasva stabhethām stabhadhvam
Thirdstabhatām stabhetām stabhantām


PassiveSingularDualPlural
Firststabhyai stabhyāvahai stabhyāmahai
Secondstabhyasva stabhyethām stabhyadhvam
Thirdstabhyatām stabhyetām stabhyantām


Future

ActiveSingularDualPlural
Firststabhiṣyāmi stabhiṣyāvaḥ stabhiṣyāmaḥ
Secondstabhiṣyasi stabhiṣyathaḥ stabhiṣyatha
Thirdstabhiṣyati stabhiṣyataḥ stabhiṣyanti


MiddleSingularDualPlural
Firststabhiṣye stabhiṣyāvahe stabhiṣyāmahe
Secondstabhiṣyase stabhiṣyethe stabhiṣyadhve
Thirdstabhiṣyate stabhiṣyete stabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststabhitāsmi stabhitāsvaḥ stabhitāsmaḥ
Secondstabhitāsi stabhitāsthaḥ stabhitāstha
Thirdstabhitā stabhitārau stabhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastābha tastabha tastabhiva tastabhima
Secondtastabhitha tastabhathuḥ tastabha
Thirdtastābha tastabhatuḥ tastabhuḥ


MiddleSingularDualPlural
Firsttastabhe tastabhivahe tastabhimahe
Secondtastabhiṣe tastabhāthe tastabhidhve
Thirdtastabhe tastabhāte tastabhire


Benedictive

ActiveSingularDualPlural
Firststabhyāsam stabhyāsva stabhyāsma
Secondstabhyāḥ stabhyāstam stabhyāsta
Thirdstabhyāt stabhyāstām stabhyāsuḥ

Participles

Past Passive Participle
stabdha m. n. stabdhā f.

Past Active Participle
stabdhavat m. n. stabdhavatī f.

Present Active Participle
stabhat m. n. stabhantī f.

Present Middle Participle
stabhamāna m. n. stabhamānā f.

Present Passive Participle
stabhyamāna m. n. stabhyamānā f.

Future Active Participle
stabhiṣyat m. n. stabhiṣyantī f.

Future Middle Participle
stabhiṣyamāṇa m. n. stabhiṣyamāṇā f.

Future Passive Participle
stabhitavya m. n. stabhitavyā f.

Future Passive Participle
stabhya m. n. stabhyā f.

Future Passive Participle
stabhanīya m. n. stabhanīyā f.

Perfect Active Participle
tastabhvas m. n. tastabhuṣī f.

Perfect Middle Participle
tastabhāna m. n. tastabhānā f.

Indeclinable forms

Infinitive
stabhitum

Absolutive
stabdhvā

Absolutive
-stabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria