Declension table of ?stabhat

Deva

MasculineSingularDualPlural
Nominativestabhan stabhantau stabhantaḥ
Vocativestabhan stabhantau stabhantaḥ
Accusativestabhantam stabhantau stabhataḥ
Instrumentalstabhatā stabhadbhyām stabhadbhiḥ
Dativestabhate stabhadbhyām stabhadbhyaḥ
Ablativestabhataḥ stabhadbhyām stabhadbhyaḥ
Genitivestabhataḥ stabhatoḥ stabhatām
Locativestabhati stabhatoḥ stabhatsu

Compound stabhat -

Adverb -stabhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria