Declension table of ?stabhantī

Deva

FeminineSingularDualPlural
Nominativestabhantī stabhantyau stabhantyaḥ
Vocativestabhanti stabhantyau stabhantyaḥ
Accusativestabhantīm stabhantyau stabhantīḥ
Instrumentalstabhantyā stabhantībhyām stabhantībhiḥ
Dativestabhantyai stabhantībhyām stabhantībhyaḥ
Ablativestabhantyāḥ stabhantībhyām stabhantībhyaḥ
Genitivestabhantyāḥ stabhantyoḥ stabhantīnām
Locativestabhantyām stabhantyoḥ stabhantīṣu

Compound stabhanti - stabhantī -

Adverb -stabhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria