Conjugation tables of ?skhad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskhadāmi skhadāvaḥ skhadāmaḥ
Secondskhadasi skhadathaḥ skhadatha
Thirdskhadati skhadataḥ skhadanti


MiddleSingularDualPlural
Firstskhade skhadāvahe skhadāmahe
Secondskhadase skhadethe skhadadhve
Thirdskhadate skhadete skhadante


PassiveSingularDualPlural
Firstskhadye skhadyāvahe skhadyāmahe
Secondskhadyase skhadyethe skhadyadhve
Thirdskhadyate skhadyete skhadyante


Imperfect

ActiveSingularDualPlural
Firstaskhadam askhadāva askhadāma
Secondaskhadaḥ askhadatam askhadata
Thirdaskhadat askhadatām askhadan


MiddleSingularDualPlural
Firstaskhade askhadāvahi askhadāmahi
Secondaskhadathāḥ askhadethām askhadadhvam
Thirdaskhadata askhadetām askhadanta


PassiveSingularDualPlural
Firstaskhadye askhadyāvahi askhadyāmahi
Secondaskhadyathāḥ askhadyethām askhadyadhvam
Thirdaskhadyata askhadyetām askhadyanta


Optative

ActiveSingularDualPlural
Firstskhadeyam skhadeva skhadema
Secondskhadeḥ skhadetam skhadeta
Thirdskhadet skhadetām skhadeyuḥ


MiddleSingularDualPlural
Firstskhadeya skhadevahi skhademahi
Secondskhadethāḥ skhadeyāthām skhadedhvam
Thirdskhadeta skhadeyātām skhaderan


PassiveSingularDualPlural
Firstskhadyeya skhadyevahi skhadyemahi
Secondskhadyethāḥ skhadyeyāthām skhadyedhvam
Thirdskhadyeta skhadyeyātām skhadyeran


Imperative

ActiveSingularDualPlural
Firstskhadāni skhadāva skhadāma
Secondskhada skhadatam skhadata
Thirdskhadatu skhadatām skhadantu


MiddleSingularDualPlural
Firstskhadai skhadāvahai skhadāmahai
Secondskhadasva skhadethām skhadadhvam
Thirdskhadatām skhadetām skhadantām


PassiveSingularDualPlural
Firstskhadyai skhadyāvahai skhadyāmahai
Secondskhadyasva skhadyethām skhadyadhvam
Thirdskhadyatām skhadyetām skhadyantām


Future

ActiveSingularDualPlural
Firstskhadiṣyāmi skhadiṣyāvaḥ skhadiṣyāmaḥ
Secondskhadiṣyasi skhadiṣyathaḥ skhadiṣyatha
Thirdskhadiṣyati skhadiṣyataḥ skhadiṣyanti


MiddleSingularDualPlural
Firstskhadiṣye skhadiṣyāvahe skhadiṣyāmahe
Secondskhadiṣyase skhadiṣyethe skhadiṣyadhve
Thirdskhadiṣyate skhadiṣyete skhadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskhaditāsmi skhaditāsvaḥ skhaditāsmaḥ
Secondskhaditāsi skhaditāsthaḥ skhaditāstha
Thirdskhaditā skhaditārau skhaditāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskhāda caskhada caskhadiva caskhadima
Secondcaskhaditha caskhadathuḥ caskhada
Thirdcaskhāda caskhadatuḥ caskhaduḥ


MiddleSingularDualPlural
Firstcaskhade caskhadivahe caskhadimahe
Secondcaskhadiṣe caskhadāthe caskhadidhve
Thirdcaskhade caskhadāte caskhadire


Benedictive

ActiveSingularDualPlural
Firstskhadyāsam skhadyāsva skhadyāsma
Secondskhadyāḥ skhadyāstam skhadyāsta
Thirdskhadyāt skhadyāstām skhadyāsuḥ

Participles

Past Passive Participle
skhatta m. n. skhattā f.

Past Active Participle
skhattavat m. n. skhattavatī f.

Present Active Participle
skhadat m. n. skhadantī f.

Present Middle Participle
skhadamāna m. n. skhadamānā f.

Present Passive Participle
skhadyamāna m. n. skhadyamānā f.

Future Active Participle
skhadiṣyat m. n. skhadiṣyantī f.

Future Middle Participle
skhadiṣyamāṇa m. n. skhadiṣyamāṇā f.

Future Passive Participle
skhaditavya m. n. skhaditavyā f.

Future Passive Participle
skhādya m. n. skhādyā f.

Future Passive Participle
skhadanīya m. n. skhadanīyā f.

Perfect Active Participle
caskhadvas m. n. caskhaduṣī f.

Perfect Middle Participle
caskhadāna m. n. caskhadānā f.

Indeclinable forms

Infinitive
skhaditum

Absolutive
skhattvā

Absolutive
-skhadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria