Declension table of ?skhaditavya

Deva

NeuterSingularDualPlural
Nominativeskhaditavyam skhaditavye skhaditavyāni
Vocativeskhaditavya skhaditavye skhaditavyāni
Accusativeskhaditavyam skhaditavye skhaditavyāni
Instrumentalskhaditavyena skhaditavyābhyām skhaditavyaiḥ
Dativeskhaditavyāya skhaditavyābhyām skhaditavyebhyaḥ
Ablativeskhaditavyāt skhaditavyābhyām skhaditavyebhyaḥ
Genitiveskhaditavyasya skhaditavyayoḥ skhaditavyānām
Locativeskhaditavye skhaditavyayoḥ skhaditavyeṣu

Compound skhaditavya -

Adverb -skhaditavyam -skhaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria