Declension table of ?skhattavat

Deva

NeuterSingularDualPlural
Nominativeskhattavat skhattavantī skhattavatī skhattavanti
Vocativeskhattavat skhattavantī skhattavatī skhattavanti
Accusativeskhattavat skhattavantī skhattavatī skhattavanti
Instrumentalskhattavatā skhattavadbhyām skhattavadbhiḥ
Dativeskhattavate skhattavadbhyām skhattavadbhyaḥ
Ablativeskhattavataḥ skhattavadbhyām skhattavadbhyaḥ
Genitiveskhattavataḥ skhattavatoḥ skhattavatām
Locativeskhattavati skhattavatoḥ skhattavatsu

Adverb -skhattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria