Declension table of ?skhattavat

Deva

MasculineSingularDualPlural
Nominativeskhattavān skhattavantau skhattavantaḥ
Vocativeskhattavan skhattavantau skhattavantaḥ
Accusativeskhattavantam skhattavantau skhattavataḥ
Instrumentalskhattavatā skhattavadbhyām skhattavadbhiḥ
Dativeskhattavate skhattavadbhyām skhattavadbhyaḥ
Ablativeskhattavataḥ skhattavadbhyām skhattavadbhyaḥ
Genitiveskhattavataḥ skhattavatoḥ skhattavatām
Locativeskhattavati skhattavatoḥ skhattavatsu

Compound skhattavat -

Adverb -skhattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria