Declension table of ?skhadat

Deva

MasculineSingularDualPlural
Nominativeskhadan skhadantau skhadantaḥ
Vocativeskhadan skhadantau skhadantaḥ
Accusativeskhadantam skhadantau skhadataḥ
Instrumentalskhadatā skhadadbhyām skhadadbhiḥ
Dativeskhadate skhadadbhyām skhadadbhyaḥ
Ablativeskhadataḥ skhadadbhyām skhadadbhyaḥ
Genitiveskhadataḥ skhadatoḥ skhadatām
Locativeskhadati skhadatoḥ skhadatsu

Compound skhadat -

Adverb -skhadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria