Declension table of ?skhadyamāna

Deva

MasculineSingularDualPlural
Nominativeskhadyamānaḥ skhadyamānau skhadyamānāḥ
Vocativeskhadyamāna skhadyamānau skhadyamānāḥ
Accusativeskhadyamānam skhadyamānau skhadyamānān
Instrumentalskhadyamānena skhadyamānābhyām skhadyamānaiḥ skhadyamānebhiḥ
Dativeskhadyamānāya skhadyamānābhyām skhadyamānebhyaḥ
Ablativeskhadyamānāt skhadyamānābhyām skhadyamānebhyaḥ
Genitiveskhadyamānasya skhadyamānayoḥ skhadyamānānām
Locativeskhadyamāne skhadyamānayoḥ skhadyamāneṣu

Compound skhadyamāna -

Adverb -skhadyamānam -skhadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria