Declension table of ?skhadiṣyat

Deva

MasculineSingularDualPlural
Nominativeskhadiṣyan skhadiṣyantau skhadiṣyantaḥ
Vocativeskhadiṣyan skhadiṣyantau skhadiṣyantaḥ
Accusativeskhadiṣyantam skhadiṣyantau skhadiṣyataḥ
Instrumentalskhadiṣyatā skhadiṣyadbhyām skhadiṣyadbhiḥ
Dativeskhadiṣyate skhadiṣyadbhyām skhadiṣyadbhyaḥ
Ablativeskhadiṣyataḥ skhadiṣyadbhyām skhadiṣyadbhyaḥ
Genitiveskhadiṣyataḥ skhadiṣyatoḥ skhadiṣyatām
Locativeskhadiṣyati skhadiṣyatoḥ skhadiṣyatsu

Compound skhadiṣyat -

Adverb -skhadiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria