Declension table of ?skhadamānā

Deva

FeminineSingularDualPlural
Nominativeskhadamānā skhadamāne skhadamānāḥ
Vocativeskhadamāne skhadamāne skhadamānāḥ
Accusativeskhadamānām skhadamāne skhadamānāḥ
Instrumentalskhadamānayā skhadamānābhyām skhadamānābhiḥ
Dativeskhadamānāyai skhadamānābhyām skhadamānābhyaḥ
Ablativeskhadamānāyāḥ skhadamānābhyām skhadamānābhyaḥ
Genitiveskhadamānāyāḥ skhadamānayoḥ skhadamānānām
Locativeskhadamānāyām skhadamānayoḥ skhadamānāsu

Adverb -skhadamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria