Declension table of ?skhadantī

Deva

FeminineSingularDualPlural
Nominativeskhadantī skhadantyau skhadantyaḥ
Vocativeskhadanti skhadantyau skhadantyaḥ
Accusativeskhadantīm skhadantyau skhadantīḥ
Instrumentalskhadantyā skhadantībhyām skhadantībhiḥ
Dativeskhadantyai skhadantībhyām skhadantībhyaḥ
Ablativeskhadantyāḥ skhadantībhyām skhadantībhyaḥ
Genitiveskhadantyāḥ skhadantyoḥ skhadantīnām
Locativeskhadantyām skhadantyoḥ skhadantīṣu

Compound skhadanti - skhadantī -

Adverb -skhadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria