तिङन्तावली ?स्खद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्खदति स्खदतः स्खदन्ति
मध्यमस्खदसि स्खदथः स्खदथ
उत्तमस्खदामि स्खदावः स्खदामः


आत्मनेपदेएकद्विबहु
प्रथमस्खदते स्खदेते स्खदन्ते
मध्यमस्खदसे स्खदेथे स्खदध्वे
उत्तमस्खदे स्खदावहे स्खदामहे


कर्मणिएकद्विबहु
प्रथमस्खद्यते स्खद्येते स्खद्यन्ते
मध्यमस्खद्यसे स्खद्येथे स्खद्यध्वे
उत्तमस्खद्ये स्खद्यावहे स्खद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्खदत् अस्खदताम् अस्खदन्
मध्यमअस्खदः अस्खदतम् अस्खदत
उत्तमअस्खदम् अस्खदाव अस्खदाम


आत्मनेपदेएकद्विबहु
प्रथमअस्खदत अस्खदेताम् अस्खदन्त
मध्यमअस्खदथाः अस्खदेथाम् अस्खदध्वम्
उत्तमअस्खदे अस्खदावहि अस्खदामहि


कर्मणिएकद्विबहु
प्रथमअस्खद्यत अस्खद्येताम् अस्खद्यन्त
मध्यमअस्खद्यथाः अस्खद्येथाम् अस्खद्यध्वम्
उत्तमअस्खद्ये अस्खद्यावहि अस्खद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्खदेत् स्खदेताम् स्खदेयुः
मध्यमस्खदेः स्खदेतम् स्खदेत
उत्तमस्खदेयम् स्खदेव स्खदेम


आत्मनेपदेएकद्विबहु
प्रथमस्खदेत स्खदेयाताम् स्खदेरन्
मध्यमस्खदेथाः स्खदेयाथाम् स्खदेध्वम्
उत्तमस्खदेय स्खदेवहि स्खदेमहि


कर्मणिएकद्विबहु
प्रथमस्खद्येत स्खद्येयाताम् स्खद्येरन्
मध्यमस्खद्येथाः स्खद्येयाथाम् स्खद्येध्वम्
उत्तमस्खद्येय स्खद्येवहि स्खद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्खदतु स्खदताम् स्खदन्तु
मध्यमस्खद स्खदतम् स्खदत
उत्तमस्खदानि स्खदाव स्खदाम


आत्मनेपदेएकद्विबहु
प्रथमस्खदताम् स्खदेताम् स्खदन्ताम्
मध्यमस्खदस्व स्खदेथाम् स्खदध्वम्
उत्तमस्खदै स्खदावहै स्खदामहै


कर्मणिएकद्विबहु
प्रथमस्खद्यताम् स्खद्येताम् स्खद्यन्ताम्
मध्यमस्खद्यस्व स्खद्येथाम् स्खद्यध्वम्
उत्तमस्खद्यै स्खद्यावहै स्खद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्खदिष्यति स्खदिष्यतः स्खदिष्यन्ति
मध्यमस्खदिष्यसि स्खदिष्यथः स्खदिष्यथ
उत्तमस्खदिष्यामि स्खदिष्यावः स्खदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्खदिष्यते स्खदिष्येते स्खदिष्यन्ते
मध्यमस्खदिष्यसे स्खदिष्येथे स्खदिष्यध्वे
उत्तमस्खदिष्ये स्खदिष्यावहे स्खदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्खदिता स्खदितारौ स्खदितारः
मध्यमस्खदितासि स्खदितास्थः स्खदितास्थ
उत्तमस्खदितास्मि स्खदितास्वः स्खदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचस्खाद चस्खदतुः चस्खदुः
मध्यमचस्खदिथ चस्खदथुः चस्खद
उत्तमचस्खाद चस्खद चस्खदिव चस्खदिम


आत्मनेपदेएकद्विबहु
प्रथमचस्खदे चस्खदाते चस्खदिरे
मध्यमचस्खदिषे चस्खदाथे चस्खदिध्वे
उत्तमचस्खदे चस्खदिवहे चस्खदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्खद्यात् स्खद्यास्ताम् स्खद्यासुः
मध्यमस्खद्याः स्खद्यास्तम् स्खद्यास्त
उत्तमस्खद्यासम् स्खद्यास्व स्खद्यास्म

कृदन्त

क्त
स्खत्त m. n. स्खत्ता f.

क्तवतु
स्खत्तवत् m. n. स्खत्तवती f.

शतृ
स्खदत् m. n. स्खदन्ती f.

शानच्
स्खदमान m. n. स्खदमाना f.

शानच् कर्मणि
स्खद्यमान m. n. स्खद्यमाना f.

लुडादेश पर
स्खदिष्यत् m. n. स्खदिष्यन्ती f.

लुडादेश आत्म
स्खदिष्यमाण m. n. स्खदिष्यमाणा f.

तव्य
स्खदितव्य m. n. स्खदितव्या f.

यत्
स्खाद्य m. n. स्खाद्या f.

अनीयर्
स्खदनीय m. n. स्खदनीया f.

लिडादेश पर
चस्खद्वस् m. n. चस्खदुषी f.

लिडादेश आत्म
चस्खदान m. n. चस्खदाना f.

अव्यय

तुमुन्
स्खदितुम्

क्त्वा
स्खत्त्वा

ल्यप्
॰स्खद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria