Declension table of ?skhaditavyā

Deva

FeminineSingularDualPlural
Nominativeskhaditavyā skhaditavye skhaditavyāḥ
Vocativeskhaditavye skhaditavye skhaditavyāḥ
Accusativeskhaditavyām skhaditavye skhaditavyāḥ
Instrumentalskhaditavyayā skhaditavyābhyām skhaditavyābhiḥ
Dativeskhaditavyāyai skhaditavyābhyām skhaditavyābhyaḥ
Ablativeskhaditavyāyāḥ skhaditavyābhyām skhaditavyābhyaḥ
Genitiveskhaditavyāyāḥ skhaditavyayoḥ skhaditavyānām
Locativeskhaditavyāyām skhaditavyayoḥ skhaditavyāsu

Adverb -skhaditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria