Declension table of ?skhattā

Deva

FeminineSingularDualPlural
Nominativeskhattā skhatte skhattāḥ
Vocativeskhatte skhatte skhattāḥ
Accusativeskhattām skhatte skhattāḥ
Instrumentalskhattayā skhattābhyām skhattābhiḥ
Dativeskhattāyai skhattābhyām skhattābhyaḥ
Ablativeskhattāyāḥ skhattābhyām skhattābhyaḥ
Genitiveskhattāyāḥ skhattayoḥ skhattānām
Locativeskhattāyām skhattayoḥ skhattāsu

Adverb -skhattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria