Declension table of ?skhadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskhadiṣyamāṇā skhadiṣyamāṇe skhadiṣyamāṇāḥ
Vocativeskhadiṣyamāṇe skhadiṣyamāṇe skhadiṣyamāṇāḥ
Accusativeskhadiṣyamāṇām skhadiṣyamāṇe skhadiṣyamāṇāḥ
Instrumentalskhadiṣyamāṇayā skhadiṣyamāṇābhyām skhadiṣyamāṇābhiḥ
Dativeskhadiṣyamāṇāyai skhadiṣyamāṇābhyām skhadiṣyamāṇābhyaḥ
Ablativeskhadiṣyamāṇāyāḥ skhadiṣyamāṇābhyām skhadiṣyamāṇābhyaḥ
Genitiveskhadiṣyamāṇāyāḥ skhadiṣyamāṇayoḥ skhadiṣyamāṇānām
Locativeskhadiṣyamāṇāyām skhadiṣyamāṇayoḥ skhadiṣyamāṇāsu

Adverb -skhadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria