Declension table of ?skhaditavya

Deva

MasculineSingularDualPlural
Nominativeskhaditavyaḥ skhaditavyau skhaditavyāḥ
Vocativeskhaditavya skhaditavyau skhaditavyāḥ
Accusativeskhaditavyam skhaditavyau skhaditavyān
Instrumentalskhaditavyena skhaditavyābhyām skhaditavyaiḥ skhaditavyebhiḥ
Dativeskhaditavyāya skhaditavyābhyām skhaditavyebhyaḥ
Ablativeskhaditavyāt skhaditavyābhyām skhaditavyebhyaḥ
Genitiveskhaditavyasya skhaditavyayoḥ skhaditavyānām
Locativeskhaditavye skhaditavyayoḥ skhaditavyeṣu

Compound skhaditavya -

Adverb -skhaditavyam -skhaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria