Conjugation tables of ?skabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskabhāmi skabhāvaḥ skabhāmaḥ
Secondskabhasi skabhathaḥ skabhatha
Thirdskabhati skabhataḥ skabhanti


MiddleSingularDualPlural
Firstskabhe skabhāvahe skabhāmahe
Secondskabhase skabhethe skabhadhve
Thirdskabhate skabhete skabhante


PassiveSingularDualPlural
Firstskabhye skabhyāvahe skabhyāmahe
Secondskabhyase skabhyethe skabhyadhve
Thirdskabhyate skabhyete skabhyante


Imperfect

ActiveSingularDualPlural
Firstaskabham askabhāva askabhāma
Secondaskabhaḥ askabhatam askabhata
Thirdaskabhat askabhatām askabhan


MiddleSingularDualPlural
Firstaskabhe askabhāvahi askabhāmahi
Secondaskabhathāḥ askabhethām askabhadhvam
Thirdaskabhata askabhetām askabhanta


PassiveSingularDualPlural
Firstaskabhye askabhyāvahi askabhyāmahi
Secondaskabhyathāḥ askabhyethām askabhyadhvam
Thirdaskabhyata askabhyetām askabhyanta


Optative

ActiveSingularDualPlural
Firstskabheyam skabheva skabhema
Secondskabheḥ skabhetam skabheta
Thirdskabhet skabhetām skabheyuḥ


MiddleSingularDualPlural
Firstskabheya skabhevahi skabhemahi
Secondskabhethāḥ skabheyāthām skabhedhvam
Thirdskabheta skabheyātām skabheran


PassiveSingularDualPlural
Firstskabhyeya skabhyevahi skabhyemahi
Secondskabhyethāḥ skabhyeyāthām skabhyedhvam
Thirdskabhyeta skabhyeyātām skabhyeran


Imperative

ActiveSingularDualPlural
Firstskabhāni skabhāva skabhāma
Secondskabha skabhatam skabhata
Thirdskabhatu skabhatām skabhantu


MiddleSingularDualPlural
Firstskabhai skabhāvahai skabhāmahai
Secondskabhasva skabhethām skabhadhvam
Thirdskabhatām skabhetām skabhantām


PassiveSingularDualPlural
Firstskabhyai skabhyāvahai skabhyāmahai
Secondskabhyasva skabhyethām skabhyadhvam
Thirdskabhyatām skabhyetām skabhyantām


Future

ActiveSingularDualPlural
Firstskabhiṣyāmi skabhiṣyāvaḥ skabhiṣyāmaḥ
Secondskabhiṣyasi skabhiṣyathaḥ skabhiṣyatha
Thirdskabhiṣyati skabhiṣyataḥ skabhiṣyanti


MiddleSingularDualPlural
Firstskabhiṣye skabhiṣyāvahe skabhiṣyāmahe
Secondskabhiṣyase skabhiṣyethe skabhiṣyadhve
Thirdskabhiṣyate skabhiṣyete skabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskabhitāsmi skabhitāsvaḥ skabhitāsmaḥ
Secondskabhitāsi skabhitāsthaḥ skabhitāstha
Thirdskabhitā skabhitārau skabhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskābha caskabha caskabhiva caskabhima
Secondcaskabhitha caskabhathuḥ caskabha
Thirdcaskābha caskabhatuḥ caskabhuḥ


MiddleSingularDualPlural
Firstcaskabhe caskabhivahe caskabhimahe
Secondcaskabhiṣe caskabhāthe caskabhidhve
Thirdcaskabhe caskabhāte caskabhire


Benedictive

ActiveSingularDualPlural
Firstskabhyāsam skabhyāsva skabhyāsma
Secondskabhyāḥ skabhyāstam skabhyāsta
Thirdskabhyāt skabhyāstām skabhyāsuḥ

Participles

Past Passive Participle
skabdha m. n. skabdhā f.

Past Active Participle
skabdhavat m. n. skabdhavatī f.

Present Active Participle
skabhat m. n. skabhantī f.

Present Middle Participle
skabhamāna m. n. skabhamānā f.

Present Passive Participle
skabhyamāna m. n. skabhyamānā f.

Future Active Participle
skabhiṣyat m. n. skabhiṣyantī f.

Future Middle Participle
skabhiṣyamāṇa m. n. skabhiṣyamāṇā f.

Future Passive Participle
skabhitavya m. n. skabhitavyā f.

Future Passive Participle
skabhya m. n. skabhyā f.

Future Passive Participle
skabhanīya m. n. skabhanīyā f.

Perfect Active Participle
caskabhvas m. n. caskabhuṣī f.

Perfect Middle Participle
caskabhāna m. n. caskabhānā f.

Indeclinable forms

Infinitive
skabhitum

Absolutive
skabdhvā

Absolutive
-skabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria