Declension table of ?skabhyamāna

Deva

MasculineSingularDualPlural
Nominativeskabhyamānaḥ skabhyamānau skabhyamānāḥ
Vocativeskabhyamāna skabhyamānau skabhyamānāḥ
Accusativeskabhyamānam skabhyamānau skabhyamānān
Instrumentalskabhyamānena skabhyamānābhyām skabhyamānaiḥ skabhyamānebhiḥ
Dativeskabhyamānāya skabhyamānābhyām skabhyamānebhyaḥ
Ablativeskabhyamānāt skabhyamānābhyām skabhyamānebhyaḥ
Genitiveskabhyamānasya skabhyamānayoḥ skabhyamānānām
Locativeskabhyamāne skabhyamānayoḥ skabhyamāneṣu

Compound skabhyamāna -

Adverb -skabhyamānam -skabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria