Declension table of ?skabhitavya

Deva

MasculineSingularDualPlural
Nominativeskabhitavyaḥ skabhitavyau skabhitavyāḥ
Vocativeskabhitavya skabhitavyau skabhitavyāḥ
Accusativeskabhitavyam skabhitavyau skabhitavyān
Instrumentalskabhitavyena skabhitavyābhyām skabhitavyaiḥ skabhitavyebhiḥ
Dativeskabhitavyāya skabhitavyābhyām skabhitavyebhyaḥ
Ablativeskabhitavyāt skabhitavyābhyām skabhitavyebhyaḥ
Genitiveskabhitavyasya skabhitavyayoḥ skabhitavyānām
Locativeskabhitavye skabhitavyayoḥ skabhitavyeṣu

Compound skabhitavya -

Adverb -skabhitavyam -skabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria