Declension table of ?skabhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeskabhiṣyantī skabhiṣyantyau skabhiṣyantyaḥ
Vocativeskabhiṣyanti skabhiṣyantyau skabhiṣyantyaḥ
Accusativeskabhiṣyantīm skabhiṣyantyau skabhiṣyantīḥ
Instrumentalskabhiṣyantyā skabhiṣyantībhyām skabhiṣyantībhiḥ
Dativeskabhiṣyantyai skabhiṣyantībhyām skabhiṣyantībhyaḥ
Ablativeskabhiṣyantyāḥ skabhiṣyantībhyām skabhiṣyantībhyaḥ
Genitiveskabhiṣyantyāḥ skabhiṣyantyoḥ skabhiṣyantīnām
Locativeskabhiṣyantyām skabhiṣyantyoḥ skabhiṣyantīṣu

Compound skabhiṣyanti - skabhiṣyantī -

Adverb -skabhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria