Declension table of ?skabhitavya

Deva

NeuterSingularDualPlural
Nominativeskabhitavyam skabhitavye skabhitavyāni
Vocativeskabhitavya skabhitavye skabhitavyāni
Accusativeskabhitavyam skabhitavye skabhitavyāni
Instrumentalskabhitavyena skabhitavyābhyām skabhitavyaiḥ
Dativeskabhitavyāya skabhitavyābhyām skabhitavyebhyaḥ
Ablativeskabhitavyāt skabhitavyābhyām skabhitavyebhyaḥ
Genitiveskabhitavyasya skabhitavyayoḥ skabhitavyānām
Locativeskabhitavye skabhitavyayoḥ skabhitavyeṣu

Compound skabhitavya -

Adverb -skabhitavyam -skabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria