Declension table of ?skabhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskabhiṣyamāṇā skabhiṣyamāṇe skabhiṣyamāṇāḥ
Vocativeskabhiṣyamāṇe skabhiṣyamāṇe skabhiṣyamāṇāḥ
Accusativeskabhiṣyamāṇām skabhiṣyamāṇe skabhiṣyamāṇāḥ
Instrumentalskabhiṣyamāṇayā skabhiṣyamāṇābhyām skabhiṣyamāṇābhiḥ
Dativeskabhiṣyamāṇāyai skabhiṣyamāṇābhyām skabhiṣyamāṇābhyaḥ
Ablativeskabhiṣyamāṇāyāḥ skabhiṣyamāṇābhyām skabhiṣyamāṇābhyaḥ
Genitiveskabhiṣyamāṇāyāḥ skabhiṣyamāṇayoḥ skabhiṣyamāṇānām
Locativeskabhiṣyamāṇāyām skabhiṣyamāṇayoḥ skabhiṣyamāṇāsu

Adverb -skabhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria