Declension table of ?skabhat

Deva

MasculineSingularDualPlural
Nominativeskabhan skabhantau skabhantaḥ
Vocativeskabhan skabhantau skabhantaḥ
Accusativeskabhantam skabhantau skabhataḥ
Instrumentalskabhatā skabhadbhyām skabhadbhiḥ
Dativeskabhate skabhadbhyām skabhadbhyaḥ
Ablativeskabhataḥ skabhadbhyām skabhadbhyaḥ
Genitiveskabhataḥ skabhatoḥ skabhatām
Locativeskabhati skabhatoḥ skabhatsu

Compound skabhat -

Adverb -skabhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria