Declension table of ?skabhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeskabhiṣyamāṇaḥ skabhiṣyamāṇau skabhiṣyamāṇāḥ
Vocativeskabhiṣyamāṇa skabhiṣyamāṇau skabhiṣyamāṇāḥ
Accusativeskabhiṣyamāṇam skabhiṣyamāṇau skabhiṣyamāṇān
Instrumentalskabhiṣyamāṇena skabhiṣyamāṇābhyām skabhiṣyamāṇaiḥ skabhiṣyamāṇebhiḥ
Dativeskabhiṣyamāṇāya skabhiṣyamāṇābhyām skabhiṣyamāṇebhyaḥ
Ablativeskabhiṣyamāṇāt skabhiṣyamāṇābhyām skabhiṣyamāṇebhyaḥ
Genitiveskabhiṣyamāṇasya skabhiṣyamāṇayoḥ skabhiṣyamāṇānām
Locativeskabhiṣyamāṇe skabhiṣyamāṇayoḥ skabhiṣyamāṇeṣu

Compound skabhiṣyamāṇa -

Adverb -skabhiṣyamāṇam -skabhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria