Declension table of ?skabhiṣyat

Deva

NeuterSingularDualPlural
Nominativeskabhiṣyat skabhiṣyantī skabhiṣyatī skabhiṣyanti
Vocativeskabhiṣyat skabhiṣyantī skabhiṣyatī skabhiṣyanti
Accusativeskabhiṣyat skabhiṣyantī skabhiṣyatī skabhiṣyanti
Instrumentalskabhiṣyatā skabhiṣyadbhyām skabhiṣyadbhiḥ
Dativeskabhiṣyate skabhiṣyadbhyām skabhiṣyadbhyaḥ
Ablativeskabhiṣyataḥ skabhiṣyadbhyām skabhiṣyadbhyaḥ
Genitiveskabhiṣyataḥ skabhiṣyatoḥ skabhiṣyatām
Locativeskabhiṣyati skabhiṣyatoḥ skabhiṣyatsu

Adverb -skabhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria