Declension table of ?skabhantī

Deva

FeminineSingularDualPlural
Nominativeskabhantī skabhantyau skabhantyaḥ
Vocativeskabhanti skabhantyau skabhantyaḥ
Accusativeskabhantīm skabhantyau skabhantīḥ
Instrumentalskabhantyā skabhantībhyām skabhantībhiḥ
Dativeskabhantyai skabhantībhyām skabhantībhyaḥ
Ablativeskabhantyāḥ skabhantībhyām skabhantībhyaḥ
Genitiveskabhantyāḥ skabhantyoḥ skabhantīnām
Locativeskabhantyām skabhantyoḥ skabhantīṣu

Compound skabhanti - skabhantī -

Adverb -skabhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria