Declension table of ?skabhanīya

Deva

MasculineSingularDualPlural
Nominativeskabhanīyaḥ skabhanīyau skabhanīyāḥ
Vocativeskabhanīya skabhanīyau skabhanīyāḥ
Accusativeskabhanīyam skabhanīyau skabhanīyān
Instrumentalskabhanīyena skabhanīyābhyām skabhanīyaiḥ skabhanīyebhiḥ
Dativeskabhanīyāya skabhanīyābhyām skabhanīyebhyaḥ
Ablativeskabhanīyāt skabhanīyābhyām skabhanīyebhyaḥ
Genitiveskabhanīyasya skabhanīyayoḥ skabhanīyānām
Locativeskabhanīye skabhanīyayoḥ skabhanīyeṣu

Compound skabhanīya -

Adverb -skabhanīyam -skabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria