तिङन्तावली ?स्कभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्कभति स्कभतः स्कभन्ति
मध्यमस्कभसि स्कभथः स्कभथ
उत्तमस्कभामि स्कभावः स्कभामः


आत्मनेपदेएकद्विबहु
प्रथमस्कभते स्कभेते स्कभन्ते
मध्यमस्कभसे स्कभेथे स्कभध्वे
उत्तमस्कभे स्कभावहे स्कभामहे


कर्मणिएकद्विबहु
प्रथमस्कभ्यते स्कभ्येते स्कभ्यन्ते
मध्यमस्कभ्यसे स्कभ्येथे स्कभ्यध्वे
उत्तमस्कभ्ये स्कभ्यावहे स्कभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्कभत् अस्कभताम् अस्कभन्
मध्यमअस्कभः अस्कभतम् अस्कभत
उत्तमअस्कभम् अस्कभाव अस्कभाम


आत्मनेपदेएकद्विबहु
प्रथमअस्कभत अस्कभेताम् अस्कभन्त
मध्यमअस्कभथाः अस्कभेथाम् अस्कभध्वम्
उत्तमअस्कभे अस्कभावहि अस्कभामहि


कर्मणिएकद्विबहु
प्रथमअस्कभ्यत अस्कभ्येताम् अस्कभ्यन्त
मध्यमअस्कभ्यथाः अस्कभ्येथाम् अस्कभ्यध्वम्
उत्तमअस्कभ्ये अस्कभ्यावहि अस्कभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कभेत् स्कभेताम् स्कभेयुः
मध्यमस्कभेः स्कभेतम् स्कभेत
उत्तमस्कभेयम् स्कभेव स्कभेम


आत्मनेपदेएकद्विबहु
प्रथमस्कभेत स्कभेयाताम् स्कभेरन्
मध्यमस्कभेथाः स्कभेयाथाम् स्कभेध्वम्
उत्तमस्कभेय स्कभेवहि स्कभेमहि


कर्मणिएकद्विबहु
प्रथमस्कभ्येत स्कभ्येयाताम् स्कभ्येरन्
मध्यमस्कभ्येथाः स्कभ्येयाथाम् स्कभ्येध्वम्
उत्तमस्कभ्येय स्कभ्येवहि स्कभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्कभतु स्कभताम् स्कभन्तु
मध्यमस्कभ स्कभतम् स्कभत
उत्तमस्कभानि स्कभाव स्कभाम


आत्मनेपदेएकद्विबहु
प्रथमस्कभताम् स्कभेताम् स्कभन्ताम्
मध्यमस्कभस्व स्कभेथाम् स्कभध्वम्
उत्तमस्कभै स्कभावहै स्कभामहै


कर्मणिएकद्विबहु
प्रथमस्कभ्यताम् स्कभ्येताम् स्कभ्यन्ताम्
मध्यमस्कभ्यस्व स्कभ्येथाम् स्कभ्यध्वम्
उत्तमस्कभ्यै स्कभ्यावहै स्कभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्कभिष्यति स्कभिष्यतः स्कभिष्यन्ति
मध्यमस्कभिष्यसि स्कभिष्यथः स्कभिष्यथ
उत्तमस्कभिष्यामि स्कभिष्यावः स्कभिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्कभिष्यते स्कभिष्येते स्कभिष्यन्ते
मध्यमस्कभिष्यसे स्कभिष्येथे स्कभिष्यध्वे
उत्तमस्कभिष्ये स्कभिष्यावहे स्कभिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्कभिता स्कभितारौ स्कभितारः
मध्यमस्कभितासि स्कभितास्थः स्कभितास्थ
उत्तमस्कभितास्मि स्कभितास्वः स्कभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचस्काभ चस्कभतुः चस्कभुः
मध्यमचस्कभिथ चस्कभथुः चस्कभ
उत्तमचस्काभ चस्कभ चस्कभिव चस्कभिम


आत्मनेपदेएकद्विबहु
प्रथमचस्कभे चस्कभाते चस्कभिरे
मध्यमचस्कभिषे चस्कभाथे चस्कभिध्वे
उत्तमचस्कभे चस्कभिवहे चस्कभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कभ्यात् स्कभ्यास्ताम् स्कभ्यासुः
मध्यमस्कभ्याः स्कभ्यास्तम् स्कभ्यास्त
उत्तमस्कभ्यासम् स्कभ्यास्व स्कभ्यास्म

कृदन्त

क्त
स्कब्ध m. n. स्कब्धा f.

क्तवतु
स्कब्धवत् m. n. स्कब्धवती f.

शतृ
स्कभत् m. n. स्कभन्ती f.

शानच्
स्कभमान m. n. स्कभमाना f.

शानच् कर्मणि
स्कभ्यमान m. n. स्कभ्यमाना f.

लुडादेश पर
स्कभिष्यत् m. n. स्कभिष्यन्ती f.

लुडादेश आत्म
स्कभिष्यमाण m. n. स्कभिष्यमाणा f.

तव्य
स्कभितव्य m. n. स्कभितव्या f.

यत्
स्कभ्य m. n. स्कभ्या f.

अनीयर्
स्कभनीय m. n. स्कभनीया f.

लिडादेश पर
चस्कभ्वस् m. n. चस्कभुषी f.

लिडादेश आत्म
चस्कभान m. n. चस्कभाना f.

अव्यय

तुमुन्
स्कभितुम्

क्त्वा
स्कब्ध्वा

ल्यप्
॰स्कभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria