Declension table of ?caskabhāna

Deva

NeuterSingularDualPlural
Nominativecaskabhānam caskabhāne caskabhānāni
Vocativecaskabhāna caskabhāne caskabhānāni
Accusativecaskabhānam caskabhāne caskabhānāni
Instrumentalcaskabhānena caskabhānābhyām caskabhānaiḥ
Dativecaskabhānāya caskabhānābhyām caskabhānebhyaḥ
Ablativecaskabhānāt caskabhānābhyām caskabhānebhyaḥ
Genitivecaskabhānasya caskabhānayoḥ caskabhānānām
Locativecaskabhāne caskabhānayoḥ caskabhāneṣu

Compound caskabhāna -

Adverb -caskabhānam -caskabhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria