Declension table of ?skabhiṣyat

Deva

MasculineSingularDualPlural
Nominativeskabhiṣyan skabhiṣyantau skabhiṣyantaḥ
Vocativeskabhiṣyan skabhiṣyantau skabhiṣyantaḥ
Accusativeskabhiṣyantam skabhiṣyantau skabhiṣyataḥ
Instrumentalskabhiṣyatā skabhiṣyadbhyām skabhiṣyadbhiḥ
Dativeskabhiṣyate skabhiṣyadbhyām skabhiṣyadbhyaḥ
Ablativeskabhiṣyataḥ skabhiṣyadbhyām skabhiṣyadbhyaḥ
Genitiveskabhiṣyataḥ skabhiṣyatoḥ skabhiṣyatām
Locativeskabhiṣyati skabhiṣyatoḥ skabhiṣyatsu

Compound skabhiṣyat -

Adverb -skabhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria