Conjugation tables of ?sāṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsāṭayāmi sāṭayāvaḥ sāṭayāmaḥ
Secondsāṭayasi sāṭayathaḥ sāṭayatha
Thirdsāṭayati sāṭayataḥ sāṭayanti


MiddleSingularDualPlural
Firstsāṭaye sāṭayāvahe sāṭayāmahe
Secondsāṭayase sāṭayethe sāṭayadhve
Thirdsāṭayate sāṭayete sāṭayante


PassiveSingularDualPlural
Firstsāṭye sāṭyāvahe sāṭyāmahe
Secondsāṭyase sāṭyethe sāṭyadhve
Thirdsāṭyate sāṭyete sāṭyante


Imperfect

ActiveSingularDualPlural
Firstasāṭayam asāṭayāva asāṭayāma
Secondasāṭayaḥ asāṭayatam asāṭayata
Thirdasāṭayat asāṭayatām asāṭayan


MiddleSingularDualPlural
Firstasāṭaye asāṭayāvahi asāṭayāmahi
Secondasāṭayathāḥ asāṭayethām asāṭayadhvam
Thirdasāṭayata asāṭayetām asāṭayanta


PassiveSingularDualPlural
Firstasāṭye asāṭyāvahi asāṭyāmahi
Secondasāṭyathāḥ asāṭyethām asāṭyadhvam
Thirdasāṭyata asāṭyetām asāṭyanta


Optative

ActiveSingularDualPlural
Firstsāṭayeyam sāṭayeva sāṭayema
Secondsāṭayeḥ sāṭayetam sāṭayeta
Thirdsāṭayet sāṭayetām sāṭayeyuḥ


MiddleSingularDualPlural
Firstsāṭayeya sāṭayevahi sāṭayemahi
Secondsāṭayethāḥ sāṭayeyāthām sāṭayedhvam
Thirdsāṭayeta sāṭayeyātām sāṭayeran


PassiveSingularDualPlural
Firstsāṭyeya sāṭyevahi sāṭyemahi
Secondsāṭyethāḥ sāṭyeyāthām sāṭyedhvam
Thirdsāṭyeta sāṭyeyātām sāṭyeran


Imperative

ActiveSingularDualPlural
Firstsāṭayāni sāṭayāva sāṭayāma
Secondsāṭaya sāṭayatam sāṭayata
Thirdsāṭayatu sāṭayatām sāṭayantu


MiddleSingularDualPlural
Firstsāṭayai sāṭayāvahai sāṭayāmahai
Secondsāṭayasva sāṭayethām sāṭayadhvam
Thirdsāṭayatām sāṭayetām sāṭayantām


PassiveSingularDualPlural
Firstsāṭyai sāṭyāvahai sāṭyāmahai
Secondsāṭyasva sāṭyethām sāṭyadhvam
Thirdsāṭyatām sāṭyetām sāṭyantām


Future

ActiveSingularDualPlural
Firstsāṭayiṣyāmi sāṭayiṣyāvaḥ sāṭayiṣyāmaḥ
Secondsāṭayiṣyasi sāṭayiṣyathaḥ sāṭayiṣyatha
Thirdsāṭayiṣyati sāṭayiṣyataḥ sāṭayiṣyanti


MiddleSingularDualPlural
Firstsāṭayiṣye sāṭayiṣyāvahe sāṭayiṣyāmahe
Secondsāṭayiṣyase sāṭayiṣyethe sāṭayiṣyadhve
Thirdsāṭayiṣyate sāṭayiṣyete sāṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāṭayitāsmi sāṭayitāsvaḥ sāṭayitāsmaḥ
Secondsāṭayitāsi sāṭayitāsthaḥ sāṭayitāstha
Thirdsāṭayitā sāṭayitārau sāṭayitāraḥ

Participles

Past Passive Participle
sāṭita m. n. sāṭitā f.

Past Active Participle
sāṭitavat m. n. sāṭitavatī f.

Present Active Participle
sāṭayat m. n. sāṭayantī f.

Present Middle Participle
sāṭayamāna m. n. sāṭayamānā f.

Present Passive Participle
sāṭyamāna m. n. sāṭyamānā f.

Future Active Participle
sāṭayiṣyat m. n. sāṭayiṣyantī f.

Future Middle Participle
sāṭayiṣyamāṇa m. n. sāṭayiṣyamāṇā f.

Future Passive Participle
sāṭayitavya m. n. sāṭayitavyā f.

Future Passive Participle
sāṭya m. n. sāṭyā f.

Future Passive Participle
sāṭanīya m. n. sāṭanīyā f.

Indeclinable forms

Infinitive
sāṭayitum

Absolutive
sāṭayitvā

Absolutive
-sāṭya

Periphrastic Perfect
sāṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria