Declension table of ?sāṭitā

Deva

FeminineSingularDualPlural
Nominativesāṭitā sāṭite sāṭitāḥ
Vocativesāṭite sāṭite sāṭitāḥ
Accusativesāṭitām sāṭite sāṭitāḥ
Instrumentalsāṭitayā sāṭitābhyām sāṭitābhiḥ
Dativesāṭitāyai sāṭitābhyām sāṭitābhyaḥ
Ablativesāṭitāyāḥ sāṭitābhyām sāṭitābhyaḥ
Genitivesāṭitāyāḥ sāṭitayoḥ sāṭitānām
Locativesāṭitāyām sāṭitayoḥ sāṭitāsu

Adverb -sāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria