Declension table of ?sāṭitavat

Deva

NeuterSingularDualPlural
Nominativesāṭitavat sāṭitavantī sāṭitavatī sāṭitavanti
Vocativesāṭitavat sāṭitavantī sāṭitavatī sāṭitavanti
Accusativesāṭitavat sāṭitavantī sāṭitavatī sāṭitavanti
Instrumentalsāṭitavatā sāṭitavadbhyām sāṭitavadbhiḥ
Dativesāṭitavate sāṭitavadbhyām sāṭitavadbhyaḥ
Ablativesāṭitavataḥ sāṭitavadbhyām sāṭitavadbhyaḥ
Genitivesāṭitavataḥ sāṭitavatoḥ sāṭitavatām
Locativesāṭitavati sāṭitavatoḥ sāṭitavatsu

Adverb -sāṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria